B 462-4 Tarkacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 462/4
Title: Tarkacandrikā
Dimensions: 23 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4182
Remarks: b Śrīkṛṣṇa Bhaṭṭa; A1183/6(fo


Reel No. B 462-4 Inventory No. 77097

Title Tarkacandrikā

Remarks The following information is given in the Preliminary Title List: b Śrīkṛṣṇa Bhaṭṭa; A1183/6(fo

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.0 cm

Folios 48

Lines per Folio 11

Foliation Fols. 1–18: figures on the verso; in the upper left-hand margin under the title Tarkacandrikā and in the lower right-hand margin under the word rāma

Fols. 1–32  figures in the extreme lower right-hand marign of the vreso; while the title is written in the upper left-hand margin of the verso

Scribe Jīvarāma

Place of Deposit NAK

Accession No. 5/4182

Manuscript Features

Available folios are 1–18, 1–29, and 32.

|| idaṃ pustakaṃ bhāṣkarabhaṭṭapautraagnihotryupanāmakajīvarāmeṇa likhitam || ❁ ||    || || svārthaṃ parārthaṃ ca ||     || ❁ || || ❁ || || ❁ || || 

The text is written with a different hand after fol. 18. And the text written with a different hand has got a separate foliation.

There are two exposures of fols. 9v–10r (1st foliation), 19v–20r (2nd foliation).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā svayīpitāmahaṃ budhavaraṃ govarddhanaṃ bhaktito

natvā śrīraghunāthatātacaraṇau śrījānakīṃ mātaram ||

dhyātvā vyāsapadāṃbujaṃ hṛdi ciraṃ śrīkṛṣṇabhaṭṭābhidho

maunī saṃtanute satāṃ sukhakarī tarkādikāṃ caṃdrikāṃ || 1 ||

a i u ṇ || atra saṃhitāyā avivakṣaṇāt pragṛhyatvena prakṛtibhāvād vā saṃdhir na bhavati || svarasaṃdhis tu na bhavatu varṇopadeśakāle jādisaṃjñānām aniṣpādād iti kaiyaṭaḥ || navīnās tu tac ciṃtyaṃ varṇopadeśa itsaṃjñāyām acpratyāhāre ca niṣpanne pravarttamānā[[nā]]m api yaṇādīnāṃ sudhyupāsya ityādau taṭastha ivoddeśya tāvacchedakākrāṃte varṇopadeśādāv api pravṛtte[r] durvāratvāt | (fol. 1v1–6)

«End: »

yadi tu prāpteṣv āḍādiṣv ādeśa ārabhyata ity ucyate tato ʼpavādatvād āmā teṣāṃ bādhaḥ prāpnotīty āgamānām ādeśasya cātra samāveśa eṣṭavyaḥ iti ||     ||

eranekāco ʼsaṃ (fol. 32v10–11)

Colophon

Microfilm Details

Reel No. B 462/4

Date of Filming 26-04-(1973)

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-10-2009

Bibliography